mastodon warning! may contain trace amounts of Lisp

mantrāṇi

Table of Contents

1. siglas

TB – taittirīya-brāhmaṇa

BS – baudhāyana-śrāuta-sūtra

2. āyuṣya-mantrāṇi

  • incipit: indraya tva
  • alternative name: āyuṣya-sūktam
  • source: Taittirīya-brāhmaṇam 2:8:8:1,2,3.

Some transliterations have the accents written as in devanāgarī, but here we write them as the scholars do: índrāya versus indrā̍ya.

2.1. text

índrāya tvā téjasvate téjasvantam̐ śrīṇāmi |
índrāya tvā ójasvata ójasavantam̐ śrīṇāmi ||

índrāya tvā páyasvate páyasvantam̐ śrīṇāmi |
índrāya tvā ā́yuṣmata ā́yuṣmantam̐ śrīṇāmi ||
téjo 'si |
tát te práyaccʰāmi |
téjasvad astu me múkʰam |
téjasvat śíro astu me |
téjasvān viśvátaḥ pratyáṅ |
téjasā sáṃpipr̥gdʰi mā ||
ójo 'si |
tát te práyaccʰāmi ||

ójasvad astu me múkʰam |
ójasvat śíro astu me |
ójasvān viśvátaḥ pratyáṅ |
ójasā sáṃpipr̥gdʰi mā ||
páyo 'si |
tát te práyaccʰāmi |
páyasvad astu me múkʰam |
páyasvat śíro astu me |
páyasvān viśvátaḥ pratyáṅ |
páyasā sáṃpipr̥gdʰi mā ||

ā́yur asi |
tát te práyaccʰāmi |
ā́yuṣmad astu me múkʰam |
ā́yuṣmat śíro astu me ā́yuṣmān viśvátaḥ pratyáṅ |
ā́yuṣā sáṃpipr̥gdʰi mā ||

3. śāntimantrāṇi

3.1. dyauḥ śāntiḥ

  • incipit: dyauh santir
  • source: vājasaneyi-saṃhitā 36.17
  • Titus

dyáuḥ śā́ntir antárikṣam̆̇ śā́ntiḥ pr̥tʰivī́ śā́ntir ā́paḥ śā́ntir óṣadʰayaḥ śā́ntiḥ | vánaspátayaḥ śā́ntir víśve devā́ḥ śā́ntir bráhma śā́ntiḥ sárvam̐ śā́ntiḥ śā́ntir evá śā́ntiḥ sā́ mā śā́ntir edʰi ||

Some pronounce oṃ together with śāntiḥ thrice, but that is non-Vedic as far as I know.

3.2. pavamāna-mantram

  • incipit: asato ma
  • source: bṛhadāraṇyakopaniṣat 1.3.28.
  • Gretil

asato mā sad gamaya
tamaso mā jyotir gamaya
mṛtyor māmṛtaṃ gamayeti |

Altered in more forms than I have words to describe. The upaniṣad itself comments on it, so the last iti is usually taken out: gamaya.

3.3. Yājñavalkya on the soul

yaḥ pṛthivyāṃ tiṣṭhan pṛthivyā antaro yaṃ pṛthivī na veda yasya pṛthivī śarīraṃ yaḥ pṛthivīm antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ ||3|| yo 'psu tiṣṭhann adbhyo 'ntaro yam āpo na vidur yasyāpaḥ śarīraṃ yo 'po 'ntaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ ||4|| yo 'gnau tiṣṭhann agner antaro yam agnir na veda yasyāgniḥ śarīraṃ yo 'gnim antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ ||5|| yo 'ntarikṣe tiṣṭhann antarikṣād antaro yam antarikṣaṃ na veda yasyāntarikṣaṃ śarīraṃ yo 'ntarikṣam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ ||6|| yo vāyau tiṣṭhan vāyor antaro yaṃ vāyur na veda yasya vāyuḥ śarīraṃ yo vāyum antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ ||7|| yo divi tiṣṭhan divo 'ntaro yaṃ dyaur na veda yasya dyauḥ śarīraṃ yo divam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ ||8|| ya āditye tiṣṭhann ādityād antaro yam ādityo na veda yasyādityaḥ śarīraṃ ya ādityam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ ||9|| yo dikṣu tiṣṭhan digbhyo 'ntaro yaṃ diśo na vidur yasya diśaḥ śarīraṃ yo diśo 'ntaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ ||10|| yaś candratārake tiṣṭhañ candratārakād antaro yaṃ candratārakaṃ na veda yasya candratārakaṃ śarīraṃ yaś candratārakam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ ||11|| ya ākāśe tiṣṭhann ākāśād antaro yam ākāśo na veda yasyākāśaḥ śarīraṃ ya ākāśam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ ||12|| yas tamasi tiṣṭhaṃs tamaso 'ntaro yaṃ tamo na veda yasya tamaḥ śarīraṃ yas tamo 'ntaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ ||13|| yas tejasi tiṣṭhaṃs tejaso 'ntaro yaṃ tejo na veda yasya tejaḥ śarīraṃ yas tejo 'ntaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ ||14|| athādhibhūtam | yaḥ sarveṣu bhūteṣu tiṣṭhan sarvebhyo bhūtebhyo 'ntaro yaṃ sarvāṇi bhūtāni na vidur yasya sarvāṇi bhutāni śarīraṃ yaḥ sarvāṇi bhūtāny antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ | ity adhibhūtam ||15||

3.4. sarveṣāṃ śāntir bhavatu

The source of this one eludes me.

oṃ |
sarveṣāṃ svastir bhavatu sarveṣāṃ śāntir bhavatu |
sarveṣāṃ pūrṇaṃ bhavatu sarveṣāṃ maṅgalaṃ bhavatu ||

3.5. sarve bhavantu sukhinaḥ

sarve bhavantu sukhinaḥ sarve santu nirāmayāḥ |
sarve bhadrāṇi paśyantu mā kaścidduḥkhabhāg bhavet ||

3.6. kenopaniṣacchāntimantram

om
āpyāyantu mamāṅgāni vāk prāṇaś cakṣuḥ śrotram atho balam indriyāṇi ca sarvāṇi |
sarvaṃ brahmaupaniṣadaṃ māhaṃ brahma nirākuryāṃ mā mā brahma nirākārod anirākaraṇam astv aṇirākarṇaṁ me ’stu |
tad ātmani nirate ya upaniṣatsu dharmās te mayi santu te mayi santu ||
oṃ śāntiḥ śāntiḥ śāntiḥ ||

3.7. kāṭhopaniṣacchāntimantram

saha nāv avatu |
saha nau bhunaktu |
saha vīryaṃ karavāvahai |
tejasvi nāv adhītam astu |
mā vidviṣāvahai |
śāntiḥ śāntiḥ śāntiḥ ||

3.8. bṛhadāraṇyakopaniṣaccānti-mantram

pūrṇam adaḥ pūrṇam idam pūrṇāt pūrṇam udacyate |
pūrṇasya pūrṇam ādāya pūrṇam evāvaśiṣyate ||

3.9. taittirīyopaniṣaccānti-mantram

Oṃ śaṃ no mitraḥ śaṃ varuṇaḥ |
śaṃ no bhavatvaryamā |
śaṃ na indro bṛhaspatiḥ |
śaṃ no viṣṇur urukramaḥ |
namo brahmaṇe |
namaste vāyo |
tvam eva pratyakṣaṃ bhrahmāsi |
tvām eva pratyakṣam brahma vadiṣyāmi |
ṛtaṃ vadiṣyāmi |
satyaṃ vadiṣyāmi |
tan mām avatu |
tad vaktāram avatu |
avatu mām |
avatu vaktāram |
oṃ śāntiḥ śāntiḥ śāntiḥ ||

3.10. Tryambakam, AKA R̥V 7.59.12

tryambakaṃ yajāmahe sugandhiṃ puṣṭivardhanam |
urvārukam iva bandhanān mṛtyor mukṣīya mā 'mṛtāt ||


· © Edgard Bikelis (eſb) created using Emacs 29.0.50 (Org mode 9.5.3) ·
· created: 2019-01-29 last modified: 2020-05-23 ·