mastodon warning! may contain trace amounts of Lisp

Mādhavīyadhātuvṛttiḥ

Table of Contents

Note que a forma das raízes não está sempre igual à do dicionário, em especial raízes que começam por retroflexa (como √ṣu [5]) podem estar assim só para marcar que a consoante pode ficar retroflexa dependendo do prefixo (√su, mas √abhi-ṣu). Como não desfiz essa notação, alguns dos links para o dicionário podem estar errados.

O sentido nessa lista, como no dhātupāṭha de Pāṇini, é dado com nomes de ação (existir → existência) no locativo, assim, bhū sattāyām significa ‘a raiz bhū ocorre no sentido de existência sattāyām ’ (o loc. sg. de sattā); edh vṛddhau ‘a raiz edh ocorre no sentido de crescimento vṛddhau ’ (o loc. sg. de vṛddhi) &c &c.

1. bhvādayaḥ (classe 1)

भू (1)
सत्तायाम्
एध् (1)
वृद्धौ
स्पर्ध् (1)
सङ्घर्षे
गाध् (1)
प्रतिष्ठालिप्सयोर्ग्रन्थे च
बाध् (1)
लोडने
नाध् (1)
याच्ञोपतापैश्वर्याशीःषु
नाथ् (1)
याच्ञोपतापैश्वर्याशीःषु
दध् (1)
धारणे
स्कुद् (1)
आप्रवणे
श्विद् (1)
श्वैत्ये
वद् (1)
अभिवादनस्तुत्योः
स्मृ (1)
प्रीतिपालनयोः
स्पद् (1)
किञ्चिच्चलने
मद् (1)
स्तुतिमोदमदस्वप्नगतिषु
भद् (1)
कल्याणे सुखे च
क्लिद् (1)
परिदेवने
मुद् (1)
हर्षे
स्वर्द् (1)
आस्वादने
ष्वद् (1)
आस्वादने
दद् (1)
दाने
षूद् (1)
क्षरणे
गुर्द् (1)
क्रीडायाम् (गुदक्रीडायाम्)
गुद् (1)
क्रीडायाम्
खुर्द् (1)
क्रीडायाम् (गुदक्रीडायाम्)
कुर्द् (1)
क्रीडायाम् (गुदक्रीडायाम्)
उर्द् (1)
माने क्रीडायां च
ह्लाद् (1)
[अव्यक्ते शब्दे] सुखे च
ह्राद् (1)
अव्यक्ते शब्दे
स्वाद् (1)
आस्वादने
पर्द् (1)
कुत्सिते शब्दे
श्रथ् (1)
शैथिल्ये
वेद् (1)
याचने
वेथ् (1)
याचने
विध् (1)
याचने
विथ् (1)
याचने
युत् (1)
भासने
यत् (1)
प्रयत्ने
जुत् (1)
भासने
द्रु (1)
हिंसायाम्
ग्रथ् (1)
कौटिल्ये
कत्थ् (1)
श्लाघायाम्
अत् (1)
सातत्यगमने
चित् (1)
सञ्ज्ञाने (स्मरणार्थे) (सन्धानार्थे) अपि
श्च्युत् (1)
क्षरणे
श्चुत् (1)
क्षरणे
च्युत् (1)
आसेचने
चुत् (1)
हासने
मन्थ् (1)
विलोडने
षिध् (1)
गत्याम्
षिध् (1)
गत्याम्
लुथ् (1)
हिंसासङ्क्लेशनयोः
मान्थ् (1)
हिंसासङ्क्लेशनयोः
मथ् (1)
हिंसासङ्क्लेशनयोः
पुथ् (1)
हिंसासङ्क्लेशनयोः
कुथ् (1)
हिंसासङ्क्लेशनयोः
षिध् (1)
शास्त्रे माङ्गल्ये च
खाद् (1)
भक्षणे
बद् (1)
स्थैर्ये
बद् (1)
स्थैर्ये
गद् (1)
व्यक्तायां वाचि
खद् (1)
स्थैर्ये हिंसायां भक्षणे च
रद् (1)
विलेखने
णद् (1)
अव्यक्ते शब्दे
अर्द् (1)
गतौ याचने च
नर्द् (1)
शब्दे
तर्द् (1)
हिंसायाम्
गर्द् (1)
शब्दे
खर्द् (1)
दन्दशूके
कर्द् (1)
कुत्सिते शब्दे
अद् (1)
बन्धने
अत् (1)
बन्धने
भिद् (1)
अवयवे
बिद् (1)
अवयवे
इद् (1)
परमैश्वर्ये
नद् (1)
समृद्धौ
त्रद् (1)
चेष्टायाम्
णिद् (1)
कुत्सायाम्
चद् (1)
आह्लादने दीप्तौ च
गड् (1)
वदनैकदेशे
क्लद् (1)
आह्वाने रोदने च
क्रद् (1)
आह्वाने रोदने च
कद् (1)
आह्वाने रोदने च
सीक् (1)
सेचने
शुन्ध् (1)
शुद्धौ
शीक् (1)
सेचने
क्लिद् (1)
परिदेवने
स्रेक् (1)
गत्यर्थः
स्रक् (1)
गत्यर्थः
सेक् (1)
गत्यर्थः
सीक् (1)
गत्यर्थः
षेक् (1)
गत्यर्थः
श्लोक् (1)
सङ्घाते
श्लक् (1)
गत्यर्थः
श्रक् (1)
गत्यर्थः
शक् (1)
शङ्कायाम्
लोक् (1)
दर्शने
रेक् (1)
शङ्कायाम्
ध्रेक् (1)
शब्दोत्साहयोः
द्रेक् (1)
शब्दोत्साहयोः
अक् (1)
लक्षणे
वृक् (1)
आदाने
वक् (1)
कौटिल्ये
मक् (1)
मण्डने
कुक् (1)
आदाने
कक् (1)
लौल्ये
ष्वष्क् (1)
गत्यर्थः
श्वक् (1)
गत्यर्थः
वस्क् (1)
गत्यर्थः
वक् (1)
गत्यर्थः
लघ् (1)
भोजननिवृत्तौ
लघ् (1)
गत्यर्थः
रघ् (1)
गत्यर्थः
मस्क् (1)
गत्यर्थः
त्रौक् (1)
गत्यर्थः
त्रक् (1)
गत्यर्थः
तीक् (1)
गत्यर्थः
तिक् (1)
गत्यर्थः
ढौक् (1)
गत्यर्थः
टीक् (1)
गत्यर्थः
टिक् (1)
गत्यर्थः
चक् (1)
तृप्तौ प्रतिघाते च
चक् (1)
तृप्तौ
कक् (1)
गत्यर्थे
श्लाघ् (1)
कत्थने
वघ् (1)
गत्याक्षेपे
लाघ् (1)
सामर्थ्ये
राघ् (1)
सामर्थ्ये
मघ् (1)
गत्याक्षेपे
मघ् (1)
[गत्याक्षेपे] कैतवे च
ध्राघ् (1)
आयामे
द्राघ् (1)
सामर्थ्ये
द्राघ् (1)
आयामे च
अघ् (1)
गत्याक्षेपे
श्लाख् (1)
व्याप्तौ
शुक् (1)
गतौ
शाख् (1)
व्याप्तौ
लाख् (1)
शोषणालमर्थयोः
राख् (1)
शोषणालमर्थयोः
बुक्क् (1)
भषणे
फक्क् (1)
नीचैर्गतौ
ध्राख् (1)
शोषणालमर्थयोः
द्राख् (1)
शोषणालमर्थयोः
तक् (1)
कृच्छ्रजीवने
तक् (1)
हसने
खर्ख् (1)
हसने
कख् (1)
हसने
ओख् (1)
शोषणालमर्थयोः
श्लग् (1)
गत्यर्थः
श्रग् (1)
गत्यर्थः
शिख् (1)
गत्यर्थः
वल्ग् (1)
गत्यर्थः
वग् (1)
गत्यर्थः
वख् (1)
गत्यर्थः
वख् (1)
गत्यर्थः
लिग् (1)
गत्यर्थः
लग् (1)
गत्यर्थः
लख् (1)
गत्यर्थः
लख् (1)
गत्यर्थः
रिग् (1)
गत्यर्थः
रिख् (1)
गत्यर्थः
रग् (1)
गत्यर्थः
रख् (1)
गत्यर्थः
रख् (1)
गत्यर्थः
मग् (1)
गत्यर्थः
मख् (1)
गत्यर्थः
मख् (1)
गत्यर्थः
त्वग् (1)
गत्यर्थः
त्रख् (1)
गत्यर्थः
तग् (1)
गत्यर्थः
णख् (1)
गत्यर्थः
णख् (1)
गत्यर्थः
उख् (1)
गत्यर्थः
उख् (1)
गत्यर्थः
ईख् (1)
गत्यर्थः
इग् (1)
गत्यर्थः
इख् (1)
गत्यर्थः
इख् (1)
गत्यर्थः
अग् (1)
गत्यर्थः
शिघ् (1)
आघ्राणे
वुग् (1)
वर्जने
वर्च् (1)
दीप्तौ
युग् (1)
वर्जने
दघ् (1)
पालने
त्वग् (1)
[गत्यर्थः] कम्पने च
जुग् (1)
वर्जने
घघ् (1)
हसने
षच् (1)
सेचने (सेवने) अपि
लोच् (1)
दर्शने
मघ् (1)
मण्डने
श्वच् (1)
गतौ
श्वच् (1)
गतौ
शच् (1)
व्यक्तायां वाचि
मुच् (1)
कल्कने
मच् (1)
धारणोच्छ्रायपूजनेषु
मच् (1)
कल्कने
पच् (1)
व्यक्तीकरणे
पच् (1)
व्यक्तीकरणे
काच् (1)
दीप्तिबन्धनयोः
कच् (1)
दीप्तिबन्धनयोः
कच् (1)
बन्धने
ष्टुच् (1)
प्रसादे
ऋज् (1)
गतिस्थानार्जनोपार्जनेषु
रेज् (1)
दीप्तौ
भ्रेज् (1)
दीप्तौ
भ्राज् (1)
दीप्तौ
भृज् (1)
भर्जने
एज् (1)
दीप्तौ
ऋज् (1)
भर्जने
शुच् (1)
शोके
क्रुन्च् (1)
कौटिल्याल्पीभावयोः
कुन्च् (1)
कौटिल्याल्पीभावयोः
कुच् (1)
शब्दे तारे
ईज् (1)
गतिकुत्सनयोः
लुन्च् (1)
अपनयने
लुन्च् (1)
अपनयने
अन्च् (1)
गतिपूजनयोः
वन्च् (1)
गत्यर्थः
म्लुन्च् (1)
गत्यर्थः
म्लुच् (1)
गत्यर्थः
म्रुन्च् (1)
गत्यर्थः
म्रुच् (1)
गत्यर्थः
त्वन्च् (1)
गत्यर्थः
तन्च् (1)
गत्यर्थः
चन्च् (1)
गत्यर्थः
सश्च् (1)
गतौ
षस्ज् (1)
गतौ
ग्लुन्च् (1)
गतौ
ग्लुच् (1)
स्तेयकरणे
ग्रुच् (1)
स्तेयकरणे
खुज् (1)
स्तेयकरणे
कुज् (1)
स्तेयकरणे
म्लेछ् (1)
अव्यक्ते शब्दे
गुज् (1)
अव्यक्ते शब्दे
गुज् (1)
अव्यक्ते शब्दे
अर्च् (1)
पूजायाम्
अच् (1)
पूजायाम्
वाछ् (1)
इच्छायाम्
लाछ् (1)
लक्षणे
लछ् (1)
लक्षणे
आछ् (1)
आयामे
ह्रीछ् (1)
लज्जायाम्
हुर्छ् (1)
कौटिल्ये
स्फुर्छ् (1)
विस्तृतौ
युछ् (1)
प्रमादे
मुर्छ् (1)
मोहसमुच्छ्राययोः
उछ् (1)
उञ्छे
उछ् (1)
विवासे
षर्ज् (1)
अर्जने
ध्वज् (1)
गतौ
ध्वज् (1)
गतौ
ध्रज् (1)
गतौ
ध्रज् (1)
गतौ
धृज् (1)
गतौ
धृज् (1)
गतौ
तर्ज् (1)
भर्त्सने
गर्ज् (1)
शब्दे
खर्ज् (1)
पूजने (मार्जने)
कूज् (1)
अव्यक्ते शब्दे
कर्ज् (1)
व्यथने
अर्ज् (1)
अर्जने
अज् (1)
गतिक्षेपणयोः
तेज् (1)
पालने
खज् (1)
गतिवैकल्ये
खज् (1)
मन्थे
एज् (1)
कम्पने
स्फूर्ज् (1)
वज्रनिर्घोषे
लाज् (1)
[भर्जने] भर्त्सने च
लाज् (1)
[भर्जने] भर्त्सने च
लज् (1)
भर्जने
लज् (1)
भर्जने
क्षीज् (1)
अव्यक्ते शब्दे
क्षि (1)
क्षये
व्रज् (1)
गतौ
वज् (1)
गतौ
मृज् (1)
शब्दार्थः
मृज् (1)
शब्दार्थः
मुज् (1)
शब्दार्थः
मुज् (1)
शब्दार्थः
मज् (1)
शब्दार्थः
तुज् (1)
हिंसायाम्
तुज् (1)
[हिंसायाम्] पालने च
तुज् (1)
हिंसायाम्
जज् (1)
युद्धे
जज् (1)
युद्धे
गृज् (1)
शब्दार्थः
गृज् (1)
शब्दार्थः
गज् (1)
शब्दार्थः
गज् (1)
शब्दार्थः
गज् (1)
[शब्दार्थे] मदने च
स्फुट् (1)
विकसने
वेष्ट् (1)
वेष्टने
लोष्ट् (1)
सङ्घाते
चेष्ट् (1)
चेष्टायाम्
घट्ट् (1)
चलने
गोष्ट् (1)
सङ्घाते
अठ् (1)
गतौ
अट्ट् (1)
अतिक्रमणहिंसनयोः
हेठ् (1)
विबाधायाम्
हुड् (1)
सङ्घाते
हिड् (1)
गत्यनादरयोः
वड् (1)
विभाजने
वठ् (1)
एकचर्यायाम्
मुठ् (1)
पालने
मड् (1)
विभाजने
मठ् (1)
शोके
कुड् (1)
दाहे
कठ् (1)
शोके
एठ् (1)
[विबाधायाम्]
हुड् (1)
वरणे
स्फुड् (1)
विकसने
शड् (1)
रुजायां सङ्घाते च
मुड् (1)
मार्जने
भड् (1)
परिभाषणे
पिड् (1)
सङ्घाते
तुड् (1)
तोडने
तड् (1)
ताडने
चड् (1)
कोपे
होड् (1)
अनादरे
हेड् (1)
अनादरे
वाड् (1)
आप्लाव्ये
बाड् (1)
आप्लाव्ये
पड् (1)
गतौ
खड् (1)
मन्थे
कड् (1)
मदे
शौट् (1)
गर्वे
शाड् (1)
श्लाघायाम्
यौट् (1)
बन्धे
म्लेट् (1)
उन्मादे
म्रेड् (1)
उन्मादे
म्रेट् (1)
उन्मादे
ध्राड् (1)
विशरणे
द्राड् (1)
विशरणे
चट् (1)
वर्षावरणयोः
कट् (1)
वर्षावरणयोः
पट् (1)
गतौ
अट् (1)
गतौ
षिट् (1)
अनादरे
शिट् (1)
अनादरे
शट् (1)
रुजाविशरणगत्यवसादनेषु
वट् (1)
विभाजने
वट् (1)
वेष्टने
लट् (1)
बाल्ये
रट् (1)
परिभाषणे
झट् (1)
सङ्घाते
जट् (1)
सङ्घाते
खिट् (1)
त्रासे
किट् (1)
त्रासे
हट् (1)
दीप्तौ
भट् (1)
भृतौ
पिट् (1)
शब्दसङ्घातयोः
तट् (1)
उच्छ्राये
णट् (1)
नृत्तौ
खट् (1)
काङ्क्षायाम्
हिठ् (1)
आक्रोशे
षट् (1)
अवयवे
विट् (1)
शब्दे
लुल् (1)
विलोडने
लुट् (1)
विलोडने
बिट् (1)
आक्रोशे
चिट् (1)
परप्रेष्ये
किट् (1)
गतौ
कट् (1)
गतौ
(1)
गतौ
इट् (1)
गतौ
शुठ् (1)
खण्डनप्रमर्दनयोः
मुड् (1)
प्रमर्दने
मुड् (1)
खण्डने
मुड् (1)
प्रमर्दने
मुट् (1)
प्रमर्दने
मड् (1)
भूषायाम्
पुड् (1)
खण्डने
पुड् (1)
प्रमर्दने
चुड् (1)
अल्पीभावे
चुट् (1)
अल्पीभावे
कुड् (1)
वैकल्ये
हठ् (1)
बलात्कारे
हठ् (1)
प्लुतिशठत्वयोः
स्फुट् (1)
विशरणे
स्फुट् (1)
विशरणे
स्फट् (1)
विशरणे
वठ् (1)
स्थौल्ये
लुड् (1)
स्तेये
लुठ् (1)
स्तेये
लुट् (1)
स्तेये
रुड् (1)
स्तेये
रुठ् (1)
स्तेये
रुट् (1)
स्तेये
रठ् (1)
परिभाषणे
मठ् (1)
मदनिवासयोः
पठ् (1)
व्यक्तायां वाचि
कठ् (1)
मदनिवासयोः
कठ् (1)
कृच्छ्रजीवने
अठ् (1)
गतौ
शुठ् (1)
शोषणे
शुठ् (1)
प्रतिघाते
शुठ् (1)
गतिप्रतिघाते
शठ् (1)
[हिंसासङ्क्लेशनयोः] कैतवे च
लुड् (1)
उपघाते
लुठ् (1)
गतौ
लुठ् (1)
आलस्ये प्रतिघाते च
लुठ् (1)
उपघाते
रुठ् (1)
गतौ
रुठ् (1)
उपघाते
पिठ् (1)
हिंसासङ्क्लेशनयोः
चुद्ड् (1)
भावकरणे
कुठ् (1)
गतिप्रतिघाते
कड्ड् (1)
कार्कश्ये
उठ् (1)
उपघाते
अद्ड् (1)
अभियोगे
होड् (1)
गतौ
हूड् (1)
गतौ
हुड् (1)
गतौ
लोड् (1)
उन्मादे
लल् (1)
विलासे
लड् (1)
विलासे
रौड् (1)
अनादरे
रोड् (1)
उन्मादे
तूड् (1)
तोडने
तुड् (1)
तोडने
गड् (1)
वदनैकदेशे
क्रीड् (1)
विहारे
कड् (1)
मदे
कड् (1)
मदे
अड् (1)
उद्यमने
ष्टेप् (1)
क्षरणार्थः
ष्टिप् (1)
क्षरणार्थः
वेप् (1)
कम्पने
लेप् (1)
गतौ
रेप् (1)
गतौ
मेप् (1)
गतौ
देप् (1)
रक्षणार्थः
दिप् (1)
क्षरणार्थः
त्रप् (1)
लज्जायाम्
तेप् (1)
क्षरणार्थः
तेप् (1)
[क्षरणार्थः] कम्पने च
तिप् (1)
क्षरणार्थः
ग्लेप् (1)
दैन्ये
ग्लेप् (1)
कम्पने
गेप् (1)
कम्पने
केप् (1)
कम्पने
लब् (1)
शब्दे
रब् (1)
शब्दे
कप् (1)
चलने
अब् (1)
शब्दे
स्कभ् (1)
प्रतिबन्धे
ष्टभ् (1)
प्रतिबन्धे
शीभ् (1)
कत्थने
लब् (1)
[शब्दे] अवस्रंसने च
रेभ् (1)
शब्दे
रभ् (1)
शब्दे
चीभ् (1)
कत्थने
क्षीब् (1)
मदे
क्लीब् (1)
अधार्ष्ट्ये
कब् (1)
वर्णे
अभ् (1)
शब्दे
जृभ् (1)
गात्रविनामे
जभ् (1)
गात्रविनामे
जभ् (1)
गात्रविनामे
स्रन्भ् (1)
प्रमादे
श्रन्भ् (1)
प्रमादे
शल्भ् (1)
कत्थने
वल्भ् (1)
भोजने
गल्भ् (1)
धार्ष्ट्ये
ष्टुभ् (1)
स्तम्भे
गुप् (1)
रक्षणे
षप् (1)
समवाये
धूप् (1)
सन्तापे
जल्प् (1)
व्यक्तायां वाचि
जप् (1)
व्यक्तायां वाचि
जप् (1)
[व्यक्तायां वाचि] मानसे च
चप् (1)
सान्त्वने
षर्ब् (1)
गतौ
शर्ब् (1)
गतौ
लर्ब् (1)
गतौ
लप् (1)
व्यक्तायां वाचि
रफ् (1)
गतौ
रफ् (1)
गतौ
रप् (1)
व्यक्तायां वाचि
मर्ब् (1)
गतौ
बर्ब् (1)
गतौ
पर्ब् (1)
गतौ
पर्प् (1)
गतौ
त्रुफ् (1)
हिंसार्थः
त्रुप् (1)
हिंसार्थः
त्रुन्फ् (1)
हिंसार्थः
त्रुन्प् (1)
हिंसार्थः
तुफ् (1)
हिंसार्थः
तुप् (1)
हिंसार्थः
तुन्फ् (1)
हिंसार्थः
तुन्प् (1)
हिंसार्थः
चुप् (1)
मन्दायां गतौ
चर्ब् (1)
गतौ
गर्ब् (1)
गतौ
खर्ब् (1)
गतौ
कर्ब् (1)
गतौ
अर्ब् (1)
गतौ
सृभ् (1)
हिंसार्थः
सृन्भ् (1)
हिंसार्थः
षृभ् (1)
हिंसार्थः
षृन्भ् (1)
हिंसार्थः
षुभ् (1)
भाषणे हिंसायां च
षुन्भ् (1)
भाषणे हिंसायां च
षिभ् (1)
हिंसार्थः
षिन्भ् (1)
हिंसार्थः
शुभ् (1)
भासने
शुभ् (1)
भाषणे हिंसायां च
शुन्भ् (1)
भासने
शुन्भ् (1)
भाषणे हिंसायां च
लुब् (1)
अर्दने
तुब् (1)
अर्दने
चुब् (1)
वक्त्रसंयोगे
घृण् (1)
ग्रहणे
घुण् (1)
ग्रहणे
घिण् (1)
ग्रहणे
कुब् (1)
छादने
पन् (1)
स्तुतौ
पण् (1)
व्यवहारे स्तुतौ च
घूर्ण् (1)
भ्रमणे
घुण् (1)
भ्रमणे
भाम् (1)
क्रोधे
क्षम् (1)
सहने
कम् (1)
कान्तौ
व्रण् (1)
शब्दार्थः
वण् (1)
शब्दार्थः
रण् (1)
शब्दार्थः
मण् (1)
शब्दार्थः
भ्रण् (1)
शब्दार्थः
भण् (1)
शब्दार्थः
ब्रण् (1)
शब्दार्थः
बण् (1)
शब्दार्थः
ध्वण् (1)
शब्दार्थः
क्वण् (1)
शब्दार्थः
कण् (1)
शब्दार्थः
अण् (1)
शब्दार्थः
ओण् (1)
अपनयने
ष्टन् (1)
शब्दे
श्लोण् (1)
[सङ्घाते]
श्रोण् (1)
सङ्घाते
शोण् (1)
वर्णगत्योः
वन् (1)
शब्दे
वण् (1)
शब्दे
भण् (1)
शब्दे
प्रैण् (1)
गतिप्रेरणश्लेषणेषु
पैण् (1)
गतिप्रेरणश्लेषणेषु
ध्रन् (1)
शब्दे
धण् (1)
शब्दे
कन् (1)
दीप्तिकान्तिगतिषु
षण् (1)
सम्भक्तौ
वन् (1)
सम्भक्तौ
अम् (1)
गत्यादिषु
हम्म् (1)
गतौ
मीम् (1)
[गतौ] शब्दे च
मीम् (1)
गतौ
द्रम् (1)
गतौ
झम् (1)
अदने
जिम् (1)
अदने
जम् (1)
अदने
छम् (1)
अदने
चम् (1)
अदने
क्रम् (1)
पादविक्षेपे
षय् (1)
गतौ
वय् (1)
गतौ
मय् (1)
गतौ
पय् (1)
गतौ
तय् (1)
[गतौ] रक्षणे च
तय् (1)
गतौ
णय् (1)
[गतौ] रक्षणे च
णय् (1)
गतौ
चय् (1)
गतौ
अय् (1)
गतौ
स्फाय् (1)
वृद्धौ
श्रा (1)
पाके
रय् (1)
गतौ
प्याय् (1)
वृद्धौ
पूय् (1)
विशरणे दुर्गन्धे च
दय् (1)
दानगतिरक्षणहिंसादानेषु
क्ष्माय् (1)
विधूनने
क्नूय् (1)
शब्द उन्दने च
ऊय् (1)
तन्तुसन्ताने
शल् (1)
चलनसंवरणयोः
ताय् (1)
सन्तानपालनयोः
वल्ल् (1)
संवरणे सञ्चरणे च
वल् (1)
संवरणे सञ्चरणे च
मल्ल् (1)
धारणे
मल् (1)
धारणे
भल्ल् (1)
परिभाषणहिंसादानेषु
भल् (1)
परिभाषणहिंसादानेषु
देव् (1)
देवने
तेव् (1)
देवने
कल्ल् (1)
अव्यक्ते शब्दे
कल् (1)
शब्दसङ्ख्यानयोः
षेव् (1)
सेचने
शेव् (1)
सेचने
रेव् (1)
प्लवगतौ
म्लेव् (1)
सेचने
मेव् (1)
सेचने
प्लेव् (1)
सेचने
प्लेव् (1)
गतौ
प्लव् (1)
गतौ
पेव् (1)
सेचने
गेव् (1)
सेचने
खेव् (1)
सेचने
क्लेव् (1)
सेचने
क्रेव् (1)
सेचने
एव् (1)
सेचने
सूर्क्ष्य् (1)
ईर्ष्यार्थः
मव्य् (1)
बन्धने
ईर्ष्य् (1)
शब्दार्थः
ईर्क्ष्य् (1)
शब्दार्थः
हय् (1)
गतौ
शुच्य् (1)
अभिषवे
चुच्य् (1)
अभिषवे
हर्य् (1)
गतिकान्त्योः
फल् (1)
विशरणे
अल् (1)
भूषणपर्याप्तिवारणेषु
स्मील् (1)
निमेषणे
श्मील् (1)
निमेषणे
शील् (1)
समाधौ
मील् (1)
निमेषणे
पील् (1)
प्रतिष्टम्भे
णील् (1)
वर्णे
क्ष्मील् (1)
निमेषणे
कील् (1)
बन्धने
शूल् (1)
रुजायां सङ्घाते च
मूल् (1)
प्रतिष्ठायाम्
फल् (1)
निष्पत्तौ
पूल् (1)
सङ्घाते
तूल् (1)
निष्कर्षे
कूल् (1)
आवरणे
वेल्ल् (1)
चलने
वेल् (1)
चलने
फुल्ल् (1)
विकसने
तिल्ल् (1)
शैथिल्ये
चेल् (1)
चलने
चुल्ल् (1)
भावकरणे
चिल्ल् (1)
शैथिल्ये भावकरणे च
खेल् (1)
चलने
क्ष्वेल् (1)
चलने
केल् (1)
चलने
स्खल् (1)
सञ्चलने
सेल् (1)
गतौ
षेल् (1)
गतौ
षल् (1)
गतौ
शेल् (1)
गतौ
फेल् (1)
गतौ
पेल् (1)
गतौ
गल् (1)
अदने
खेल् (1)
गतौ
खल् (1)
सञ्चये
श्वल्ल् (1)
आशुगमने
श्वल् (1)
आशुगमने
वभ्र् (1)
गत्यर्थः
मभ्र् (1)
गत्यर्थः
धोर् (1)
गतिचातुर्ये
दल् (1)
विशरणे
त्सर् (1)
छद्मगतौ
चर् (1)
गत्यर्थः
घोर् (1)
गतिचातुर्ये
खोल् (1)
गतिप्रतिघाते
खोर् (1)
गतिप्रतिघाते
क्मर् (1)
हूर्छने
अभ्र् (1)
गत्यर्थः
ष्ठिव् (1)
निरसने
जि (1)
जये
मीव् (1)
स्थौल्ये
पीव् (1)
स्थौल्ये
तीव् (1)
स्थौल्ये
णीव् (1)
स्थौल्ये
जीव् (1)
प्राणधारणे
धुर्व् (1)
हिंसार्थः
दुर्व् (1)
हिंसार्थः
थुर्व् (1)
हिंसार्थः
तुर्व् (1)
हिंसार्थः
क्षेव् (1)
निरसने
क्षीव् (1)
निरसने
उर्व् (1)
हिंसार्थः
मुर्व् (1)
बन्धने
मर्व् (1)
पूरणे
फर्व् (1)
पूरणे
पुर्व् (1)
पूरणे
पर्व् (1)
पूरणे
गुर्व् (1)
उद्यमने
षर्ब् (1)
हिंसायाम्
शर्व् (1)
हिंसायाम्
मिव् (1)
सेवने
मिव् (1)
सेचने
भर्व् (1)
हिंसायाम्
पिव् (1)
सेवने
पिव् (1)
सेचने
णिव् (1)
सेवने
णिव् (1)
सेचने
चर्व् (1)
अदने
घस् (1)
अदने
गर्व् (1)
दर्पे
खर्व् (1)
दर्पे
कर्व् (1)
दर्पे
इव् (1)
व्याप्तौ
अर्व् (1)
हिंसायाम्
हिव् (1)
प्रीणनार्थः
रिव् (1)
गत्यर्थः
रव् (1)
गत्यर्थः
मव् (1)
बन्धने
धिव् (1)
प्रीणनार्थः
धव् (1)
गत्यर्थः
दिव् (1)
प्रीणनार्थः
जिव् (1)
प्रीणनार्थः
कृव् (1)
हिंसाकरणयोश्च
धुक्ष् (1)
सन्दीपनक्लेशनजीवनेषु
धिक्ष् (1)
सन्दीपनक्लेशनजीवनेषु
धाव् (1)
गतिशुद्ध्योः
अव् (1)
रक्षण-गति-कान्ति-प्रीति-तृप्त्यवगम-प्रवेश-श्रवण-स्वाम्यर्थ-याचनक्रियेच्छादीप्त्यवाप्त्यालिङ्गनहिंसादानभागवृद्धिषु
शिक्ष् (1)
विद्योपादाने
वृक्ष् (1)
वरणे
भिक्ष् (1)
याच्ञायामलाभे लाभे च
भिक्ष् (1)
भिक्षायामलाभे लाभे च
दक्ष् (1)
वृद्धौ शीघ्रार्थे च
क्लेश् (1)
व्यक्तायां वाचि
क्लेश् (1)
बाधने
क्लेश् (1)
अव्यक्तायां वाचि
दीक्ष् (1)
मौण्ड्येज्योपनयननियमव्रतादेशेषु
ईष् (1)
गतिहिंसादर्शनेषु
ईक्ष् (1)
दर्शने
ह्रेष् (1)
अव्यक्ते शब्दे
हेष् (1)
अव्यक्ते शब्दे
वर्ष् (1)
स्नेहने
रेष् (1)
अव्यक्ते शब्दे
भाष् (1)
व्यक्तायां वाचि
प्रेष् (1)
गतौ
णेष् (1)
गतौ
जेष् (1)
गतौ
ग्लेष् (1)
अन्विच्छायाम्
गेष् (1)
अन्विच्छायाम्
कास् (1)
शब्दकुत्सायाम्
एष् (1)
प्रयत्ने
एष् (1)
गतौ
रास् (1)
शब्दे
भास् (1)
दीप्तौ
णाश् (1)
शब्दे
शस् (1)
इच्छायाम्
मह् (1)
वृद्धौ
भ्यस् (1)
भये
बह् (1)
वृद्धौ
णस् (1)
कौटिल्ये
ग्लस् (1)
अदने
ग्रस् (1)
अदने
ईह् (1)
चेष्टायाम्
वल्ह् (1)
वृद्धौ
वल्ह् (1)
परिभाषणहिंसादानेषु
वर्ह् (1)
वृद्धौ
वर्ह् (1)
परिभाषणहिंसादानेषु
बल्ह् (1)
प्राधान्ये
बल्ह् (1)
परिभाषणहिंसादानेषु
बर्ह् (1)
प्राधान्ये
बर्ह् (1)
परिभाषणहिंसादानेषु
प्लिह् (1)
गतौ
गल्ह् (1)
कुत्सायाम्
गर्ह् (1)
कुत्सायाम्
वेह् (1)
प्रयत्ने
वाह् (1)
प्रयत्ने
बेह् (1)
प्रयत्ने
बाह् (1)
प्रयत्ने
द्राह् (1)
निद्राक्षये
द्राह् (1)
निक्षेपे
जेह् (1)
प्रयत्ने
काश् (1)
दीप्तौ
ऊह् (1)
वितर्के
ग्लह् (1)
ग्रहणे
गृह् (1)
ग्रहणे
गृह् (1)
ग्रहणे
गाह् (1)
विलोडने
घुष् (1)
शब्दे
घुष् (1)
शब्दे
घुष् (1)
अविशब्दने
घुष् (1)
कान्तिकरणे
घस् (1)
कान्तिकरणे
घष् (1)
कान्तिकरणे
अक्ष् (1)
व्याप्तौ
त्वक्ष् (1)
तनूकरणे
तक्ष् (1)
तनूकरणे
स्तृक्ष् (1)
गतौ
वक्ष् (1)
रोषे
रक्ष् (1)
पालने
तृक्ष् (1)
गतौ
णिक्ष् (1)
चुम्बने
णक्ष् (1)
गतौ
उक्ष् (1)
सेचने
षूर्क्ष् (1)
आदरे
षूर्क्ष् (1)
आदरानादरे
वाक्ष् (1)
काङ्क्षायाम्
मृक्ष् (1)
सङ्घाते
माक्ष् (1)
काङ्क्षायाम्
मक्ष् (1)
सङ्घाते
पूष् (1)
वृद्धौ
ध्वाक्ष् (1)
[काङ्क्षायाम्] घोरवासिते च
ध्राक्ष् (1)
[काङ्क्षायाम्] घोरवासिते च
द्राक्ष् (1)
[काङ्क्षायाम्] घोरवासिते च
तूष् (1)
तुष्टौ
तक्ष् (1)
त्वचने
चूष् (1)
पाने
काक्ष् (1)
काङ्क्षायाम्
शूष् (1)
प्रसवे
शिष् (1)
हिंसार्थः
शष् (1)
हिंसार्थः
वष् (1)
हिंसार्थः
लूष् (1)
भूषायाम्
रूष् (1)
भूषायाम्
रुष् (1)
हिंसार्थः
रिष् (1)
हिंसार्थः
यूष् (1)
हिंसायाम्
मूष् (1)
स्तेये
मष् (1)
हिंसार्थः
भूष् (1)
अलङ्कारे
झष् (1)
हिंसार्थः
जूष् (1)
हिंसायाम्
जष् (1)
हिंसार्थः
खष् (1)
हिंसार्थः
कष् (1)
हिंसार्थः
ऊष् (1)
रुजायाम्
ईष् (1)
उञ्छे
भष् (1)
भर्त्सने
उष् (1)
दाहे
श्लिष् (1)
दाहे
श्रिष् (1)
दाहे
विष् (1)
सेचने
मिष् (1)
सेचने
प्लुष् (1)
दाहे
प्रुष् (1)
दाहे
पुष् (1)
पुष्टौ
जिष् (1)
सेचने
वृष् (1)
हिंसासङ्क्लेशनयोश्च
वृष् (1)
सेचने
मृष् (1)
हिंसासङ्क्लेशनदानेषु
मृष् (1)
सेचने
मृष् (1)
[सेचने] सहने च
पृष् (1)
हिंसासङ्क्लेशनयोश्च
पृष् (1)
सेचने
ह्लस् (1)
शब्दे
ह्रस् (1)
शब्दे
हृष् (1)
अलीके
लस् (1)
श्लेषणक्रीडनयोः
रस् (1)
शब्दे
तुस् (1)
शब्दे
घृष् (1)
सङ्घर्षे
हस् (1)
हसने
वेस् (1)
गतौ
विस् (1)
गतौ
पेस् (1)
गतौ
पेश् (1)
गतौ
पिस् (1)
गतौ
पिश् (1)
गतौ
झर्झ् (1)
परिभाषणहिंसातर्जनेषु
जर्ज् (1)
परिभाषणहिंसातर्जनेषु
चर्च् (1)
परिभाषणहिंसातर्जनेषु
शस् (1)
हिंसायाम्
शश् (1)
प्लुतगतौ
शव् (1)
गतौ
शन्स् (1)
स्तुतौ
मिश् (1)
शब्दे रोषकृते च
मश् (1)
शब्दे रोषकृते च
णिश् (1)
समाधौ
मह् (1)
पूजायाम्
चह् (1)
परिकल्कने
वृह् (1)
वृद्धौ
वृह् (1)
वृद्धौ
रह् (1)
गतौ
रह् (1)
त्यागे
बृह् (1)
वृद्धौ
बृह् (1)
वृद्धौ
दृह् (1)
वृद्धौ
दृह् (1)
वृद्धौ
वृह् (1)
शब्दने
बृह् (1)
शब्दने
बृह् (1)
शब्दने
दुह् (1)
अर्दने
तुह् (1)
अर्दने
उह् (1)
अर्दने
द्युत् (1)
दीप्तौ
अर्ह् (1)
पूजायाम्
ष्विद् (1)
[स्नेहने] स्नेहस्य मोचने च
श्वित् (1)
वर्णे
रुच् (1)
दीप्तावभिप्रीतौ च
मिद् (1)
स्नेहने
क्ष्विद् (1)
[स्नेहने] स्नेहस्य मोचने च
शुभ् (1)
दीप्तौ
लुठ् (1)
प्रतीघाते
लुट् (1)
प्रतीघाते
रुठ् (1)
प्रतीघाते
तुभ् (1)
हिंसायाम्
णभ् (1)
हिंसायाम्
घुट् (1)
परिवर्तने
क्षुभ् (1)
सञ्चलने
स्रन्स् (1)
अवस्रंसने
स्रन्भ् (1)
विश्वासे
वृत् (1)
वर्तने
भ्रश् (1)
[अवस्रंसने] गतौ च
भ्रन्स् (1)
अवस्रंसने
भ्रन्श् (1)
अवस्रंसने
ध्वन्स् (1)
[अवस्रंसने] गतौ च
ध्वन्स् (1)
अवस्रंसने
स्यन्द् (1)
प्रस्रवणे
शृध् (1)
शब्दकुत्सायाम्
वृध् (1)
वृद्धौ
कृप् (1)
सामर्थ्ये
व्यथ् (1)
भयसञ्चलनयोः
घट् (1)
चेष्टायाम्
प्रस् (1)
विस्तारे
प्रथ् (1)
प्रख्याने
स्खद् (1)
स्खदने
म्रद् (1)
मर्दने
दक्ष् (1)
गतिशासनयोः
क्षज् (1)
गतिदानयोः
क्षज् (1)
गतिदानयोः
क्रप् (1)
कृपायां गतौ
त्वर् (1)
सम्भ्रमे
ज्वर् (1)
रोगे
क्लद् (1)
वैक्लव्ये (वैकल्ये)
क्लद् (1)
वैक्लव्ये
क्रद् (1)
वैक्लव्ये
क्रद् (1)
वैकल्ये
क्रद् (1)
वैक्लव्ये
कद् (1)
वैक्लव्ये (वैकल्ये)
कथ् (1)
वैक्लव्ये
हेड् (1)
वेष्टने
ष्टक् (1)
प्रतिघाते
वट् (1)
परिभाषणे
भट् (1)
परिभाषणे
नट् (1)
नृत्तौ
णट् (1)
नृत्तौ
गड् (1)
सेचने
ह्लग् (1)
संवरणे
ह्रग् (1)
संवरणे
स्थग् (1)
संवरणे
ष्टग् (1)
संवरणे
षग् (1)
संवरणे
लग् (1)
सङ्गे
रग् (1)
शङ्कायाम्
चक् (1)
तृप्तौ प्रतिघाते च
चक् (1)
तृप्तौ
कग् (1)
नोच्यते
कख् (1)
हसने
अग् (1)
कुटिलायां गतौ
अक् (1)
कुटिलायां गतौ
श्रथ् (1)
हिंसार्थः
श्रण् (1)
[गतौ] दाने च
शण् (1)
[गतौ] दाने च
वन् (1)
नोच्यते
रण् (1)
गतौ
चन् (1)
हिंसार्थे
चण् (1)
[गतौ] दाने च
क्लथ् (1)
हिंसार्थः
क्रथ् (1)
हिंसार्थः
कण् (1)
गतौ
ह्वल् (1)
चलने
ह्मल् (1)
चलने
स्मृ (1)
आध्याने
नॄ (1)
नये
दॄ (1)
भये
ज्वल् (1)
दीप्तौ
ज्ञा (1)
मारणतोषणनिशामनेषु
लड् (1)
जिह्वोन्मन्थने
छद् (1)
ऊर्जने
चलि (1)
कम्पने
स्वन् (1)
अवतंसने
स्खल् (1)
शब्दे
वल् (1)
शब्दे
रण् (1)
शब्दे
मद् (1)
हर्षग्लेपनयोः
ध्वन् (1)
शब्दे
ध्वन् (1)
शब्दे
दल् (1)
शब्दे
त्रप् (1)
शब्दे
स्खद् (1)
स्खदने
यम् (1)
अपरिवेषणे
राज् (1)
दीप्तौ
फण् (1)
गतौ
स्वन् (1)
शब्दे
स्यम् (1)
शब्दे
भ्लाश् (1)
दीप्तौ
भ्राश् (1)
दीप्तौ
भ्राज् (1)
दीप्तौ
भ्राज् (1)
दीप्तौ
ष्टम् (1)
वैक्लव्ये
षम् (1)
वैक्लव्ये
ष्ठल् (1)
स्थाने
ट्वल् (1)
वैक्लव्ये
टल् (1)
वैक्लव्ये
जल् (1)
घातने
चल् (1)
कल्पने
हल् (1)
विलेखने
पल् (1)
गतौ
णल् (1)
गन्धने (बन्धने)
बल् (1)
प्राणने धान्यावरोधे च
पुल् (1)
महत्त्वे
कुल् (1)
संस्त्याने (सन्ताने) बन्धुषु च
ह्वल् (1)
गतौ
ह्मल् (1)
गतौ
हुल् (1)
[गतौ] हिंसासंवरणयोश्च
हुल् (1)
गतौ
शल् (1)
गतौ
पत् (1)
गतौ
वम् (1)
उद्गिरणे
वम् (1)
उद्गिरणे
मथ् (1)
विलोडने
भ्रम् (1)
चलने
पथ् (1)
गतौ
क्वथ् (1)
निष्पाके
षह् (1)
मर्षणे
क्षल् (1)
सञ्चलने
क्षर् (1)
सञ्चलने
रम् (1)
क्रीडायाम्
रम् (1)
क्रीडायाम्
षद् (1)
विशरणगत्यवसादनेषु
शद् (1)
शातने
क्रुश् (1)
आह्वाने रोदने च
रुह् (1)
बीजजन्मनि प्रादुर्भावे च
बुध् (1)
अवगमने
कुच् (1)
सम्पर्चनकौटिल्यप्रतिष्टम्भविलेखनेषु
हिक्क् (1)
अव्यक्ते शब्दे
कस् (1)
गतौ
अन्च् (1)
गतौ याचने च
अन्च् (1)
गतौ याचने च
अन्च् (1)
गतौ
अच् (1)
गतौ याचने च
रेट् (1)
परिभाषणे
याच् (1)
याच्ञायाम्
छद् (1)
[परिभाषणे] याचने च
चद् (1)
[परिभाषणे] याचने च
चत् (1)
[परिभाषणे] याचने च
शृध् (1)
उन्दने
वेण् (1)
गतिज्ञानचिन्तानिशामनवादित्रग्रहणेषु
मेध् (1)
[मेधाहिंसनयोः] सङ्गमे च
मेध् (1)
मेधाहिंसनयोः
मेद् (1)
मेधाहिंसनयोः
मेथ् (1)
मेधाहिंसनयोः
मृध् (1)
उन्दने
मिध् (1)
मेधाहिंसनयोः
मिद् (1)
मेधाहिंसनयोः
मिथ् (1)
मेधाहिंसनयोः
प्रोथ् (1)
पर्याप्तौ (पर्याप्तिगतौ)
णेद् (1)
कुत्सासन्निकर्षयोः
णिद् (1)
कुत्सासन्निकर्षयोः
खन् (1)
अवदारणे
बुन्द् (1)
निशामने
बुध् (1)
बोधने
बुध् (1)
बोधने
व्यय् (1)
गतौ
भ्लेष् (1)
भये
भ्रेष् (1)
भये
भेष् (1)
भये
भेष् (1)
गतौ
दाश् (1)
दाने
चीव् (1)
आदानसंवरणयोः
चाय् (1)
पूजानिशामनयोः
अय् (1)
गतौ
स्पश् (1)
बाधनस्पर्शनयोः (बाधनस्पाशनयोः)
लष् (1)
कान्तौ
भ्रेष् (1)
गतौ (चलने) (च)
छष् (1)
हिंसायाम्
चष् (1)
भक्षणे
अस् (1)
गतिदीप्त्यादानेषु
अष् (1)
गतिदीप्त्यादानेषु
माह् (1)
माने
भ्लक्ष् (1)
अदने
भ्रक्ष् (1)
अदने
भक्ष् (1)
अदने
प्लक्ष् (1)
अदने
प्रक्ष् (1)
अदने
दास् (1)
दाने
झष् (1)
आदानसंवरणयोः
गुह् (1)
संवरणे
श्रि (1)
सेवायाम्
भृ (1)
भरणे
हृ (1)
हरणे
धृ (1)
धारणे
णी (1)
प्रापणे
धे (1)
पाने
म्लै (1)
हर्षक्षये
ग्लै (1)
हर्षक्षये
स्त्यै (1)
शब्दसङ्घातयोः
ष्ट्यै (1)
शब्दसङ्घातयोः
रै (1)
शब्दे
ध्रै (1)
तृप्तौ
ध्यै (1)
चिन्तायाम्
द्रै (1)
स्वप्ने
द्यै (1)
न्यक्करणे
षै (1)
क्षये
जै (1)
क्षये
गै (1)
शब्दे
खै (1)
खदने
क्षै (1)
क्षये
कै (1)
शब्दे
स्रै (1)
पाके
श्रै (1)
पाके
शै (1)
पाके
वै (1)
शोषणे
पै (1)
शोषणे
ष्टै (1)
वेष्टने
पा (1)
पाने
दै (1)
लवने
घ्रा (1)
गन्धोपादाने
ष्ठा (1)
गतिनिवृत्तौ
ध्मा (1)
शब्दाग्निसंयोगयोः
म्ना (1)
अभ्यासे
दा (1)
दाने
ह्वृ (1)
कौटिल्ये
स्वृ (1)
शब्दोपतापयोः
स्मृ (1)
चिन्तायाम्
सृ (1)
गतौ
(1)
गतिप्रापणयोः
स्रु (1)
गतौ
शु (1)
गतौ
ध्वृ (1)
हूर्छने
घृ (1)
सेचने
गृ (1)
सेचने
षु (1)
प्रसवैश्वर्ययोः
श्रु (1)
श्रवणे
ध्रु (1)
गतौ
द्रु (1)
गतौ
दु (1)
गतौ
ज्रि (1)
अभिभवे
जृ (1)
अभिभवे
जि (1)
अभिभवे
ष्मि (1)
ईषद्धसने
गु (1)
अव्यक्ते शब्दे
गा (1)
गतौ
रु (1)
गतिरेषणयोः
प्लु (1)
गतौ
प्रु (1)
गतौ
ज्यु (1)
गतौ
च्यु (1)
गतौ
ङु (1)
शब्दे
घु (1)
शब्दे
क्लु (1)
गतौ
क्रु (1)
गतौ
कु (1)
शब्दे
(1)
शब्दे
श्यै (1)
गतौ
मे (1)
प्रणिदाने
धृ (1)
अवध्वंसने
दे (1)
रक्षणे
मू (1)
बन्धने
प्यै (1)
वृद्धौ
पू (1)
पवने
त्रै (1)
पालने
डी (1)
विहायसा गतौ
तॄ (1)
प्लवनतरणयोः
मान् (1)
पूजायाम्
बध् (1)
बन्धने
तिज् (1)
निशाने (क्षमायाम्) (च)
गुप् (1)
गोपने
गुप् (1)
गोपनकुत्सनयोः
रभ् (1)
राभस्ये
लभ् (1)
प्राप्तौ
हद् (1)
पुरीषोत्सर्गे
स्कन्द् (1)
गतिशोषणयोः
ष्वन्ज् (1)
परिष्वङ्गे
क्ष्विद् (1)
अव्यक्ते शब्दे
यभ् (1)
विपरीतमैथुने
सृप् (1)
गतौ
णम् (1)
प्रह्वत्वे शब्दे
गम् (1)
गतौ
यम् (1)
उपरमे
यम् (1)
उपरमे
तप् (1)
सन्तापे
त्यज् (1)
हानौ
षन्ज् (1)
सङ्गे
दृश् (1)
प्रेक्षणे
दन्श् (1)
दंशने
कृष् (1)
विलेखने
मिह् (1)
सेचने
दह् (1)
भस्मीकरणे
कित् (1)
निवासे रोगापनयने च
शान् (1)
तेजने
पच् (1)
पाके
दान् (1)
अवखण्डने
षच् (1)
समवाये
भज् (1)
सेवायाम्
रन्ज् (1)
रागे
शप् (1)
आक्रोशे
यज् (1)
देवपूजासङ्गतिकरणदानेषु
त्विष् (1)
दीप्तौ
त्विष् (1)
दीप्तौ
वप् (1)
बीजसन्ताने
वह् (1)
प्रापणे
वस् (1)
निवासे
वे (1)
तन्तुसन्ताने
ह्वे (1)
स्पर्धायां शब्दे च
व्ये (1)
संवरणे
वद् (1)
व्यक्तायां वाचि
श्वि (1)
गतिवृद्ध्योः

2. adādayaḥ (classe 2)

अद् (2)
भक्षणे
हन् (2)
हिंसागत्योः
द्विष् (2)
अप्रीतौ
दुह् (2)
प्रपूरणे
दिह् (2)
उपचये
लिह् (2)
आस्वादने
चक्ष् (2)
व्यक्तायां वाचि
ईर् (2)
गतौ याचने च
ईश् (2)
ऐश्वर्ये
ईड् (2)
स्तुतौ
आस् (2)
उपवेशने
शास् (2)
इच्छायाम्
वस् (2)
आच्छादने
कस् (2)
गतिशासनयोः
कस् (2)
गतिशासनयोः
कश् (2)
गतिशासनयोः
शिज् (2)
अव्यक्ते शब्दे
पिज् (2)
वर्णे
णिस् (2)
चुम्बने
णिज् (2)
शुद्धौ
षू (2)
प्राणिगर्भविमोचने
वृज् (2)
वर्जने
वृज् (2)
वर्जने
पृज् (2)
सम्पर्चने
पृच् (2)
सम्पर्चने
शी (2)
स्वप्ने
यु (2)
मिश्रणे (अमिश्रणे) (च)
रु (2)
शब्दे
णु (2)
स्तुतौ
क्षु (2)
शब्दे
ष्णु (2)
प्रस्रवणे
क्ष्णु (2)
तेजने
ऊर्णु (2)
आच्छादने
षु (2)
प्रसवैश्वर्ययोः
द्यु (2)
अभिगमने
कु (2)
शब्दे
ष्टु (2)
स्तुतौ
ब्रू (2)
व्यक्तायां वाचि
(2)
गतौ
(2)
अध्ययने
(2)
स्मरणे
वी (2)
गतिप्रजनकान्त्यसनखादनेषु
या (2)
प्रापणे
(2)
गतिप्रजनकान्त्यसनखादनेषु
वा (2)
गतिगन्धनयोः
ष्णा (2)
शौचे
भा (2)
दीप्तौ
श्रा (2)
पाके
प्सा (2)
भक्षणे
पा (2)
रक्षणे
द्रा (2)
कुत्सायां गतौ
ला (2)
आदाने
रा (2)
दाने
दा (2)
लवने
ख्या (2)
प्रकथने
वच् (2)
परिभाषणे
प्रा (2)
पूरणे
विद् (2)
ज्ञाने
अस् (2)
भुवि
मृज् (2)
शुद्धौ
रुद् (2)
अश्रुविमोचने
ष्वप् (2)
शये
मा (2)
माने
श्वस् (2)
प्राणने
यक्ष् (2)
भक्षहसनयोः
जक्ष् (2)
भक्षहसनयोः
अन् (2)
प्राणने
जागृ (2)
निद्राक्षये
दरिद्रा (2)
दुर्गतौ
शास् (2)
अनुशिष्टौ
चकास् (2)
दीप्तौ
दीधी (2)
दीप्तिदेवनयोः
षस्त् (2)
स्वप्ने
षस् (2)
स्वप्ने
षस् (2)
षसने
वेवी (2)
वेतिना तुल्ये
ह्नु (2)
अपनयने
वश् (2)
कान्तौ

3. juhotyādayaḥ (classe 3)

हु (3)
दानादनयोः (दानादानयोः)
ह्री (3)
लज्जायाम्
भी (3)
भये
पॄ (3)
पालनपूरणयोः
पृ (3)
पालनपूरणयोः
मा (3)
माने शब्दे च
भृ (3)
धारणपोषणयोः
हा (3)
गतौ
हा (3)
त्यागे
दा (3)
दाने
धा (3)
धारणपोषणयोः
विज् (3)
पृथग्भावे
विच् (3)
पृथग्भावे
णिज् (3)
शौचपोषणयोः
हृ (3)
प्रसह्यकरणे
सृ (3)
गतौ
विष् (3)
व्याप्तौ
घृ (3)
क्षरणदीप्त्योः
(3)
गतौ
भस् (3)
भर्त्सनदीप्त्योः
कि (3)
ज्ञाने
धिष् (3)
शब्दे
धन् (3)
धान्ये
तुर् (3)
त्वरणे
जन् (3)
जनने
गा (3)
स्तुतौ

4. divādayaḥ (classe 4)

दिव् (4)
क्रीडाविजिगीषाव्यवहारद्युतिस्तुतिमोदमदस्वप्नकान्तिगतिषु
षिव् (4)
तन्तुसन्ताने
स्रिव् (4)
गतिशोषणयोः
ष्णुस् (4)
आदाने
ष्णुस् (4)
अदर्शने
ष्णुस् (4)
अदने
ष्णुस् (4)
निरसने
ष्णुस् (4)
अदर्शने
ष्णस् (4)
अदर्शने
ष्ठिव् (4)
निरसने
क्नस् (4)
ह्वरणदीप्त्योः
व्युष् (4)
दाहे
प्लुष् (4)
दाहे
प्युस् (4)
दाहे
नृत् (4)
गात्रविक्षेपे
त्रस् (4)
उद्वेगे
पुथ् (4)
हिंसायाम्
गुध् (4)
परिवेष्टने
क्षिप् (4)
प्रेरणे
कुथ् (4)
पूतीभावे
स्तिम् (4)
आर्द्रीभावे
ष्टीम् (4)
आर्द्रीभावे
व्रीड् (4)
चोदने लज्जायां च
व्रीड् (4)
चोदने
पुष्प् (4)
विकसने
तिम् (4)
आर्द्रीभावे
इष् (4)
गतौ
षुह् (4)
चक्यर्थे
षह् (4)
शक्यर्थे
झॄ (4)
वयोहानौ
जॄ (4)
वयोहानौ
षू (4)
प्राणिप्रसवे
दू (4)
परितापे
दी (4)
क्षये
धी (4)
आदाने
डी (4)
विहायसा गतौ
ली (4)
श्लेषणे
री (4)
स्रवणे
मी (4)
हिंसायाम्
व्री (4)
वृणोत्यर्थे
मा (4)
माने
पी (4)
पाने
शो (4)
तनूकरणे
प्री (4)
प्रीतौ
(4)
गतौ
षो (4)
अन्तकर्मणि
छो (4)
छेदने
दो (4)
अवखण्डने
जन् (4)
प्रादुर्भावे
पूर् (4)
आप्यायने
दीप् (4)
दीप्तौ
तूर् (4)
गतित्वरणहिंसनयोः
शूर् (4)
हिंसास्तम्भनयोः
वृत् (4)
वरणे
वावृत् (4)
वरणे
धूर् (4)
हिंसागत्योः
तप् (4)
ऐश्वर्ये वा
जूर् (4)
हिंसावयोहान्योः
चूर् (4)
दाहे
घूर् (4)
हिंसावयोहान्योः
गूर् (4)
हिंसागत्योः
क्लिश् (4)
उपतापे
शुच् (4)
पूतीभावे
वाश् (4)
शब्दे
मृष् (4)
तितिक्षायाम्
णह् (4)
बन्धने
काश् (4)
दीप्तौ
शप् (4)
आक्रोशे
रन्ज् (4)
रागे
पद् (4)
गतौ
विद् (4)
सत्तायाम्
बुध् (4)
अवगमने
खिद् (4)
दैन्ये
रुध् (4)
कामे
युध् (4)
सम्प्रहारे
मन् (4)
ज्ञाने
अन् (4)
प्राणने
अण् (4)
प्राणने
सृज् (4)
विसर्गे
लिश् (4)
अल्पीभावे
युज् (4)
समाधौ
व्यध् (4)
ताडने
राध् (4)
वृद्धौ
श्लिष् (4)
आलिङ्गने
शुष् (4)
शोषणे
पुष् (4)
पुष्टौ
दुष् (4)
वैकृत्ये
तुष् (4)
प्रीतौ
ष्विद् (4)
गात्रप्रक्षरणे
ष्विद् (4)
गात्रप्रक्षरणे
शक् (4)
मर्षणे
क्रुध् (4)
कोपे
षिध् (4)
संराद्धौ
षिध् (4)
संराद्धौ
शुध् (4)
शौचे
रध् (4)
हिंसासंराद्ध्योः
क्षुध् (4)
बुभुक्षायाम्
णश् (4)
अदर्शने
द्रुह् (4)
जिघांसायाम्
दृप् (4)
हर्षणमोहनयोः
तृप् (4)
प्रीणने
ष्णुह् (4)
उद्गिरणे
ष्णिह् (4)
प्रीतौ
मुह् (4)
वैचित्ये
शम् (4)
उपशमने
तम् (4)
काङ्क्षायाम्
श्रम् (4)
तपसि खेदे च
भ्रम् (4)
अनवस्थाने
दम् (4)
उपशमने
क्षम् (4)
सहने
क्षम् (4)
सहने
मद् (4)
हर्षे
क्लम् (4)
ग्लानौ
अस् (4)
क्षेपणे
यस् (4)
प्रयत्ने
व्युष् (4)
विभागे
वस् (4)
स्तम्भे
ब्युस् (4)
विभागे
बुस् (4)
विभागे
बुस् (4)
उत्सर्गे
बिस् (4)
प्रेरणे
बस् (4)
स्तम्भे
प्लुष् (4)
दाहे
दस् (4)
उपक्षये
तस् (4)
उपक्षये
जस् (4)
मोक्षणे
कुस् (4)
श्लेषणे
कुश् (4)
श्लेषणे
सम् (4)
परिमाणे
लुट् (4)
विलोडने
मुस् (4)
खण्डने
मस् (4)
परिमाणे
उच् (4)
समवाये
हृष् (4)
तुष्टौ
वृश् (4)
वरणे
भ्रन्श् (4)
अधःपतने
भृश् (4)
अधःपतने
तृष् (4)
पिपासायाम्
कृश् (4)
तनूकरणे
स्तूप् (4)
समुच्छ्राये
लुभ् (4)
गार्ध्ये
लुप् (4)
विमोहने
रुप् (4)
विमोहने
रिष् (4)
[रोषे] हिंसायां च
युप् (4)
विमोहने
डिप् (4)
क्षेपे
गुप् (4)
व्याकुलत्वे
कुप् (4)
क्रोधे
मिद् (4)
स्नेहने
तुभ् (4)
हिंसायाम्
णभ् (4)
हिंसायाम्
क्ष्विद् (4)
स्नेहनमोचनयोः
क्षुभ् (4)
सञ्चलने
क्लिद् (4)
आर्द्रीभावे
ऋध् (4)
वृद्धौ
गृध् (4)
अभिकाङ्क्षायाम्

5. svādayaḥ (classe 5)

षु (5)
अभिषवे
षि (5)
बन्धने
शि (5)
बन्धने
मि (5)
प्रक्षेपणे
चि (5)
चयने
स्तृ (5)
आच्छादने
वृ (5)
वरणे
कृ (5)
हिंसायाम्
धु (5)
कम्पने
हि (5)
गतौ वृद्धौ च
दु (5)
उपतापे
स्पृ (5)
प्रीतिपालनयोः
पृ (5)
प्रीतौ
आप् (5)
व्याप्तौ
साध् (5)
संसिद्धौ
शक् (5)
शक्तौ
राध् (5)
संसिद्धौ
अश् (5)
व्याप्तौ सङ्घाते च
ष्टिघ् (5)
आस्कन्दने
षघ् (5)
हिंसायाम्
धृष् (5)
प्रागल्भ्ये
तिग् (5)
आस्कन्दने
तिक् (5)
आस्कन्दने
दन्भ् (5)
दम्भे
रि (5)
हिंसायाम्
दृ (5)
हिंसायाम्
दाश् (5)
हिंसायाम्
दघ् (5)
घातने पालने च
जिर् (5)
हिंसायाम्
चिरि (5)
हिंसायाम्
चम् (5)
भक्षणे
क्षि (5)
हिंसायाम्
ऋध् (5)
वृद्धौ
अह् (5)
व्याप्तौ

6. tudādayaḥ (classe 6)

तुद् (6)
व्यथने
णुद् (6)
प्रेरणे
भ्रस्ज् (6)
पाके
दिश् (6)
अतिसर्जने
क्षिप् (6)
प्रेरणे
कृष् (6)
विलेखने
ऋष् (6)
गतौ
विज् (6)
भयचलनयोः
जुष् (6)
प्रीतिसेवनयोः
व्रस्च् (6)
छेदने
लस्ज् (6)
व्रीडे
लज् (6)
व्रीडे
व्यच् (6)
व्याजीकरणे
उछ् (6)
उञ्छे
मिछ् (6)
उत्क्लेशे
त्वच् (6)
संवरणे
झर्झ् (6)
परिभाषणसन्तर्जनयोः
जर्ज् (6)
परिभाषणसन्तर्जनयोः
चर्च् (6)
परिभाषणसन्तर्जनयोः
ऋछ् (6)
गतीन्द्रियप्रलयमूर्तिभावेषु
ऋच् (6)
स्तुतौ
उछ् (6)
विवासे
उब्ज् (6)
आर्जवे
लुभ् (6)
विमोहने
रिह् (6)
कत्थनयुद्धनिन्दाहिंसादानेषु
रिफ् (6)
कत्थनयुद्धनिन्दाहिंसादानेषु
तृफ् (6)
तृप्तौ
तृप् (6)
तृप्तौ
तृन्फ् (6)
तृप्तौ
उद्झ् (6)
उत्सर्गे
दृफ् (6)
उत्क्लेशे
दृप् (6)
उत्क्लेशे
दृन्फ् (6)
उत्क्लेशे
तुफ् (6)
हिंसायाम्
तुप् (6)
हिंसायाम्
तुन्फ् (6)
हिंसायाम्
तुन्प् (6)
हिंसायाम्
गुफ् (6)
ग्रन्थे
गुन्फ् (6)
ग्रन्थे
ऋफ् (6)
हिंसायाम्
ऋन्फ् (6)
हिंसायाम्
उभ् (6)
पूरणे
उन्भ् (6)
पूरणे
शुभ् (6)
शोभार्थे
शुन्भ् (6)
शोभार्थे
वृण् (6)
प्रीणने
विध् (6)
विधाने
मृड् (6)
सुखने
पृण् (6)
प्रीणने
पृड् (6)
सुखने
दृभ् (6)
ग्रन्थे
जुन् (6)
गतौ
जुड् (6)
गतौ
चृत् (6)
हिंसाग्रन्थनयोः
षुर् (6)
ऐश्वर्यदीप्त्योः
शुन् (6)
गतौ
मृण् (6)
हिंसायाम्
मुण् (6)
प्रतिज्ञाने
पुण् (6)
कर्मणि शुभे
द्रुण् (6)
हिंसागतिकौटिल्येषु
तुण् (6)
कौटिल्ये
घूर्ण् (6)
भ्रमणे
घुण् (6)
भ्रमणे
कुर् (6)
शब्दे
कुण् (6)
शब्दोपकरणयोः
स्तृह् (6)
हिंसार्थः
ष्टृह् (6)
हिंसार्थः
वृह् (6)
उद्यमने
मुर् (6)
परिवेष्टने
बृह् (6)
उद्यमने
पुर् (6)
अग्रगमने
तृह् (6)
हिंसार्थः
तृन्ह् (6)
हिंसार्थः
घुर् (6)
भीमार्थशब्दयोः
खुर् (6)
छेदने
क्षुर् (6)
विलेखने
मिष् (6)
स्पर्धायाम्
तिल् (6)
स्नेहने
चिल् (6)
निवसने
किल् (6)
श्वैत्ये
किल् (6)
श्वैत्यक्रीडनयोः
इष् (6)
इच्छायाम्
हिल् (6)
भावकरणे
षिल् (6)
उञ्छे
शिल् (6)
उञ्छे
विल् (6)
संवरणे
लिख् (6)
अक्षरविन्यासे
मिल् (6)
श्लेषणे
बिल् (6)
भेदने
णिल् (6)
गहने
चल् (6)
विलसने
इल् (6)
स्वप्नक्षेपणयोः
कुट् (6)
कौटिल्ये
स्फुट् (6)
विकसने
मुट् (6)
आक्षेपप्रमर्दनयोः
पुट् (6)
संश्लेषणे
त्रुट् (6)
छेदने
तुट् (6)
कलहकर्मणि
डिप् (6)
क्षेपे
जुड् (6)
बन्धने
छुर् (6)
छेदने
छुट् (6)
छेदने
चुट् (6)
छेदने
गुड् (6)
रक्षायाम्
गुज् (6)
शब्दे
कुच् (6)
सङ्कोचने
स्फुल् (6)
सञ्चलने
स्फुर् (6)
स्फुरणे
स्फुर् (6)
सञ्चलने
स्फर् (6)
स्फरणे
स्थुड् (6)
संवरणे
लुट् (6)
संश्लेषणे
पुड् (6)
उत्सर्गे
थुड् (6)
संवरणे
तुड् (6)
तोडने
छुड् (6)
संवरणे
घुट् (6)
प्रतीघाते
खुड् (6)
संवरणे
कृड् (6)
घसने
कृड् (6)
घनत्वे
कुड् (6)
सङ्घाते
कुड् (6)
बाल्ये
कड् (6)
मदे
स्फुड् (6)
संवरणे
भृड् (6)
निमज्जने
ब्रुड् (6)
संवरणे
णू (6)
स्तवने
णु (6)
स्तवने
चुड् (6)
संवरणे
गुर् (6)
उद्यमने
क्रुड् (6)
निमज्जने
ध्रुव् (6)
गतिस्थैर्ययोः
ध्रु (6)
गतिस्थैर्ययोः
धू (6)
विधूनने
गु (6)
पुरीषोत्सर्गे
कु (6)
शब्दे
रि (6)
गतौ
मृ (6)
प्राणत्यागे
पृ (6)
व्यायामे
पि (6)
गतौ
षू (6)
प्रेरणे
धि (6)
धारणे
क्षि (6)
निवासगत्योः
कॄ (6)
विक्षेपे
गॄ (6)
निगरणे
दृ (6)
आदरे
सृज् (6)
विसर्गे
प्रछ् (6)
ज्ञीप्सायाम्
धृ (6)
अवस्थाने
रुज् (6)
भङ्गे
मस्ज् (6)
शुद्धौ
स्पृश् (6)
संस्पर्शने
लिश् (6)
गतौ
रुश् (6)
हिंसायाम्
रिश् (6)
हिंसायाम्
भुज् (6)
कौटिल्ये
छुप् (6)
स्पर्शे
विश् (6)
प्रवेशने
विछ् (6)
गतौ
षद् (6)
विशरणगत्यवसादनेषु
शद् (6)
शातने
मृश् (6)
आमर्शने
मुच् (6)
मोक्षणे
मिल् (6)
सङ्गमने
णुद् (6)
प्रेरणे
विद् (6)
लाभे
लुप् (6)
छेदने
षिच् (6)
क्षरणे
लिप् (6)
उपदेहे
पिश् (6)
दीपनायाम्
पिश् (6)
अवयवे
खिद् (6)
परिघाते
कृत् (6)
छेदने

7. rudhādayaḥ (classe 7)

रुध् (7)
आवरणे
रिच् (7)
विरेचने
भिद् (7)
विदारणे
छिद् (7)
द्वैधीकरणे
विज् (7)
पृथग्भावे
युज् (7)
योगे
क्षुद् (7)
सम्पेषणे
छृद् (7)
दीप्तिदेवनयोः
तृद् (7)
हिंसानादरयोः
कृत् (7)
वेष्टने
इन्ध् (7)
दीप्तिदेवनयोः
शिष् (7)
विशेषणे
विद् (7)
विचारणे
पिष् (7)
सञ्चूर्णने
खिद् (7)
दैन्ये
भुज् (7)
पालनाभ्यवहारयोः
भन्ज् (7)
आमर्दने
तृह् (7)
हिंसायाम्
हिस् (7)
हिंसायाम्
उन्द् (7)
क्लेदने
विज् (7)
भयचलनयोः
तन्ज् (7)
सङ्कोचने
तन्च् (7)
सङ्कोचने
अन्ज् (7)
व्यक्तिभ्रमणकान्तिगतिषु
वृज् (7)
वर्जने
वृच् (7)
वरणे
पृच् (7)
सम्पर्के

8. tanādayaḥ (classe 8)

तन् (8)
विस्तारे
षण् (8)
दाने
क्षण् (8)
हिंसायाम्
क्षिण् (8)
हिंसायाम्
ऋण् (8)
गतौ
वन् (8)
याचने
तृण् (8)
अदने
घृण् (8)
दीप्तौ
मन् (8)
अवबोधने
कृ (8)
करणे

9. kryādayaḥ (classe 9)

क्री (9)
द्रव्यविनिमये
स्कु (9)
आप्रवणे
षि (9)
बन्धने
श्री (9)
पाके
मी (9)
हिंसायाम्
प्री (9)
तर्पणे कान्तौ च
यु (9)
बन्धने
पू (9)
पवने
द्रू (9)
बन्धने
क्नू (9)
शब्दे
स्तॄ (9)
आच्छादने
वॄ (9)
वरणे
लु (9)
छेदने
कॄ (9)
हिंसायाम्
शॄ (9)
हिंसायाम्
धू (9)
कम्पने
स्पॄ (9)
हिंसायाम्
वॄ (9)
वरणे
पॄ (9)
पालनपूरणयोः
मॄ (9)
हिंसायाम्
भॄ (9)
भर्त्सने
नॄ (9)
नये
धॄ (9)
वयोहानौ
दॄ (9)
विदारणे
जॄ (9)
वयोहानौ
कॄ (9)
हिंसायाम्
(9)
गतौ
री (9)
गतिरेषणयोः
ज्या (9)
वयोहानौ
गॄ (9)
शब्दे
व्री (9)
वरणे
ली (9)
श्लेषणे
भ्री (9)
भरणे
भ्री (9)
भये
ब्ली (9)
वरणे
प्ली (9)
गतौ
क्षी (9)
हिंसायाम्
ज्ञा (9)
अवबोधने
वृ (9)
सम्भक्तौ
बन्ध् (9)
बन्धने
श्रन्थ् (9)
सन्दर्भे
श्रन्थ् (9)
विमोचनप्रतिहर्षयोः
मन्थ् (9)
विलोडने
ग्रन्थ् (9)
सन्दर्भे
मृद् (9)
क्षोदे
मृड् (9)
[क्षोदे] सुखे च
मृड् (9)
सुखने
मृड् (9)
क्षोदे
गुध् (9)
रोषे
कुष् (9)
निष्कर्षे
कुन्थ् (9)
सङ्क्लेशे
कुन्थ् (9)
संश्लेषणे
कुथ् (9)
संश्लेषणे
तुभ् (9)
हिंसायाम्
णभ् (9)
हिंसायाम्
क्षुभ् (9)
सञ्चलने
क्लिश् (9)
विबाधने
अश् (9)
भोजने
ध्रस् (9)
उञ्छे
उध्रस् (9)
उञ्छे
इष् (9)
आभीक्ष्ण्ये
हेठ् (9)
भूतप्रादुर्भावे
विष् (9)
विप्रयोगे
मुष् (9)
स्तेये
प्लुष् (9)
स्नेहनसेवनपूरणेषु
प्रुष् (9)
स्नेहनसेवनपूरणेषु
पुष् (9)
पुष्टौ
ग्रह् (9)
उपादाने
खव् (9)
भूतप्रादुर्भावे
खच् (9)
भूतप्रादुर्भावे

10. curādayaḥ (classe 10)

चुर् (10)
स्तेये
स्फुड् (10)
परिहासे
लड् (10)
उत्क्षेपणे
लड् (10)
उपसेवायाम्
लक्ष् (10)
दर्शनाङ्कनयोः
यत्र् (10)
सङ्कोचने
मिद् (10)
स्नेहने
चित् (10)
स्मृत्याम्
कुद्र् (10)
अनृतभाषणे
ओलड् (10)
उत्क्षेपणे
श्रथ् (10)
प्रयत्ने
वध् (10)
संयमने
लज् (10)
अपवारणे
बन्ध् (10)
संयमने
बध् (10)
संयमने
पॄ (10)
पूरणे
पीड् (10)
अवगाहने
पक्ष् (10)
परिग्रहे
नट् (10)
अवस्यन्दने
जल् (10)
अपवारणे
ऊर्ज् (10)
बलप्राणनयोः
साम्ब् (10)
सम्बन्धने
षुट्ट् (10)
अनादरे
षम्ब् (10)
सम्बन्धने
शम्ब् (10)
सम्बन्धने
वर्ण् (10)
प्रेरणे
लुण्ठ् (10)
स्तेये
लुण्ट् (10)
स्तेये
भक्ष् (10)
अदने
प्रथ् (10)
प्रख्याने
पृथ् (10)
प्रक्षेपे
पुट्ट् (10)
अल्पीभावे
पथ् (10)
प्रक्षेपे
चूर्ण् (10)
प्रेरणे
चुट्ट् (10)
अल्पीभावे
कुट्ट् (10)
छेदनभर्त्सनयोः
अट्ट् (10)
अनादरे
स्मिट् (10)
अनादरे
स्मि (10)
अनादरे
स्फिट् (10)
स्नेहने
ष्वल्क् (10)
परिभाषणे
ष्णिह् (10)
स्नेहने
षान्त्व् (10)
सामप्रयोगे
श्वल्क् (10)
परिभाषणे
श्वठ् (10)
असंस्कारगत्योः
श्वठ् (10)
असंस्कारगत्योः
श्लिष् (10)
श्लेषणे
शठ् (10)
असंस्कारगत्योः
वल्क् (10)
परिभाषणे
पिस् (10)
गतौ
पिज् (10)
हिंसाबलादाननिकेतनेषु
पिज् (10)
हिंसाबलादाननिकेतनेषु
तुज् (10)
हिंसाबलादाननिकेतनेषु
तुज् (10)
हिंसाबलादाननिकेतनेषु
श्रण् (10)
दाने
वड् (10)
विभाजने
वट् (10)
विभाजने
पिछ् (10)
कुट्टने
पथ् (10)
गतौ
तड् (10)
आघाते
छद् (10)
संवरणे
गुड् (10)
वेष्टने
गुड् (10)
रक्षणे
खुड् (10)
खण्डने
खड् (10)
भेदने
खड् (10)
भेदने
कुड् (10)
रक्षणे
कुट् (10)
रक्षणे
कड् (10)
भेदने
कड् (10)
भेदने
मड् (10)
भूषायां हर्षे च
भड् (10)
कल्याणे
बुस्त् (10)
आदरानादरयोः
पुस्त् (10)
आदरानादरयोः
नक्क् (10)
नाशने
धक्क् (10)
नाशने
तुल् (10)
उन्माने
तल् (10)
प्रतिष्ठायाम्
छर्द् (10)
वमने
चुद् (10)
सञ्चोदने
चुक्क् (10)
व्यथने
चक्क् (10)
व्यथने
क्षल् (10)
शौचकर्मणि
शूर्प् (10)
माने
शुल्ब् (10)
माने
विल् (10)
क्षेपे
लूष् (10)
हिंसायाम्
मूल् (10)
रोहणे
मुट् (10)
सञ्चूर्णने
बिल् (10)
भेदने
पुल् (10)
महत्त्वे
पाल् (10)
रक्षणे
दुल् (10)
उत्क्षेपे
तिल् (10)
स्नेहने
चुल् (10)
समुच्छ्राये
चुट् (10)
छेदने
चल् (10)
भृतौ
किल् (10)
श्वैत्यक्रीडनयोः
कल् (10)
क्षेपे
श्वर्त् (10)
गत्याम्
श्वभ्र् (10)
गत्याम्
शुल्क् (10)
अतिसर्जने
व्रज् (10)
मार्गसंस्कारगत्योः
वज् (10)
मार्गसंस्कारयोर्गतौ च
मार्ग् (10)
संस्कारगत्योः
पस् (10)
नाशने
पड् (10)
नाशने
ज्ञप् (10)
मिच्च
चप् (10)
गत्याम्
क्षप् (10)
क्षान्त्याम्
क्षज् (10)
कृच्छ्रजीवने
रह् (10)
त्यागे
यम् (10)
परिवेषणे
बल् (10)
प्राणने
चि (10)
चयने
चह् (10)
परिकल्कने
चप् (10)
परिकल्कने
स्फिट्ट् (10)
हिंसायाम्
सुट्ट् (10)
हिंसायाम्
षुट्ट् (10)
हिंसायाम्
षट्ट् (10)
हिंसायाम्
व्यय् (10)
हिंसायाम्
पूल् (10)
सङ्घाते
पूर्ण् (10)
सङ्घाते
पूज् (10)
पूजायाम्
पुण् (10)
सङ्घाते
पुम्स् (10)
अभिवर्धने
धूस् (10)
कान्तिकरणे
धूष् (10)
कान्तिकरणे
धूश् (10)
कान्तिकरणे
टक् (10)
बन्धने
चूर्ण् (10)
सङ्कोचने
चुब् (10)
हिंसायाम्
घट्ट् (10)
चलने
खट्ट् (10)
संवरणे
क्षय् (10)
हिंसायाम्
कीट् (10)
वर्णे
अस्त् (10)
सङ्घाते
अर्क् (10)
स्तवने
शुठ् (10)
शोषणे
शुठ् (10)
शोषणे
शुठ् (10)
आलस्ये
मार्ज् (10)
शब्दार्थे
मर्च् (10)
शब्दार्थे
पच् (10)
विस्तारवचने
तिज् (10)
निशाने
जुड् (10)
प्रेरणे
घृ (10)
प्रस्रवणे
गज् (10)
शब्दार्थे
कॄत् (10)
संशब्दने
ह्लप् (10)
व्यक्तायां वाचि
वर्ध् (10)
छेदनपूरणयोः
लुब् (10)
अर्दने
लुब् (10)
अदर्शने
म्लेछ् (10)
अव्यक्तायां वाचि
म्रक्ष् (10)
म्लेच्छने
मृड् (10)
छेदने
ब्रूस् (10)
हिंसायाम्
बर्ह् (10)
हिंसायाम्
तुब् (10)
अर्दने
तुब् (10)
अदर्शने
तुड् (10)
छेदने
चुट् (10)
छेदने
गर्ध् (10)
अभिकाङ्क्षायाम्
गर्द् (10)
शब्दे
गर्ज् (10)
शब्दे
क्लप् (10)
व्यक्तायां वाचि
कुभ् (10)
छादने
कुब् (10)
छादने
इल् (10)
प्रेरणे
ष्टुप् (10)
समुच्छ्राये
रुष् (10)
रोषे
रुट् (10)
रोषे
पूर्व् (10)
निकेतने
पुर्व् (10)
निकेतने
पिड् (10)
सङ्घाते
दश् (10)
दंशने
डिप् (10)
क्षेपे
जस् (10)
हिंसायाम्
जस् (10)
रक्षणे
जस् (10)
मोक्षणे
चित् (10)
सञ्चेतने
गुर्द् (10)
पूर्वनिकेतने
ईड् (10)
स्तुतौ
हिष्क् (10)
हिंसायाम्
स्पश् (10)
ग्रहसंश्लेषणयोः
विष्क् (10)
हिंसायाम्
लल् (10)
ईप्सायाम्
मत्र् (10)
गुप्तभाषणे
भर्त्स् (10)
सन्तर्जने
बस्त् (10)
अर्दने
निष्क् (10)
परिमाणे
दस् (10)
दर्शनदंसनयोः
दस् (10)
दंशनदर्शनयोः
दस् (10)
दर्शनदंसनयोः
तर्ज् (10)
सन्तर्जने
तत्र् (10)
कुटुम्बधारणे
डिप् (10)
सङ्घाते
डप् (10)
सङ्घाते
गन्ध् (10)
अर्दने
कूण् (10)
सङ्कोचने
कुण् (10)
सङ्कोचने
कुटुम्ब् (10)
धारणे
किष्क् (10)
हिंसायाम्
स्यम् (10)
वितर्के
शम् (10)
आलोचने
शठ् (10)
श्लाघायाम्
वन्च् (10)
प्रलम्भने
लक्ष् (10)
आलोचने
यक्ष् (10)
पूजायाम्
भ्रूण् (10)
आशायाम्
भल् (10)
आभण्डने
त्रुट् (10)
छेदने
तूण् (10)
पूरणे
गूर् (10)
उद्यमने
गुर् (10)
उद्यमने
गल् (10)
श्रवणे
कुत्स् (10)
अवक्षेपणे
कुट्ट् (10)
प्रतापने
कुट् (10)
प्रतापने
वृष् (10)
शक्तिसम्बन्धने
वृष् (10)
शक्तिबन्धने
विद् (10)
वेदने
विद् (10)
वेदनाख्यानपरिवादेषु
विद् (10)
चेतनाख्याननिवासेषु
मद् (10)
तृप्तिशोधने
मद् (10)
तृप्तियोगे
दिव् (10)
परिकूजने
गृ (10)
विज्ञाने
यु (10)
जुगुप्सायाम्
मन् (10)
स्तम्भे
कुस्म् (10)
कुत्सितस्मयने
सूद् (10)
क्षरणे
सूद् (10)
आश्रवणे
शब्द् (10)
आविष्कारे
बुक्क् (10)
भाषणे
पश् (10)
बन्धने
जस् (10)
ताडने
जभ् (10)
नाशने
जभ् (10)
नाशने
चर्च् (10)
अध्ययने
कण् (10)
निमीलने
अम् (10)
रोगे
स्फुट् (10)
भेदने
दिव् (10)
मर्दने
चट् (10)
भेदने
घुष् (10)
विशब्दने
घुष् (10)
अविशब्दने
घट् (10)
सङ्घाते
अर्ज् (10)
प्रतियत्ने
शृध् (10)
प्रसहने
वस् (10)
स्नेहनच्छेदोपहरणेषु
वस् (10)
स्नेहनच्छेदनापहरणेषु
लस् (10)
शिल्पोपयोगे
लस् (10)
शिल्पयोगे
यत् (10)
निराकारोपस्कारयोः
यत् (10)
निराकारे
यत् (10)
निकारोपस्कारयोः
मोक्ष् (10)
असने
भूष् (10)
अलङ्कारे
भज् (10)
विश्राणने
तस् (10)
अलङ्कारे
ज्ञा (10)
नियोगे
क्रन्द् (10)
सातत्ये
अर्ह् (10)
पूजायाम्
लिग् (10)
चित्रीकरणे
लघ् (10)
आस्वादने
लग् (10)
आस्वादने
रघ् (10)
आस्वादने
रग् (10)
आस्वादने
रग् (10)
आस्वादने
रक् (10)
आस्वादने
मुद् (10)
संसर्गे
मुच् (10)
प्रमोचने
ध्रस् (10)
उञ्छे
त्रस् (10)
धारणे
च्यु (10)
हसने
चर् (10)
संशये
क्लृप् (10)
सामर्थ्ये
उध्रस् (10)
उञ्छे
अन्च् (10)
विशेषणे
वृध् (10)
भाषार्थः
वृत् (10)
भाषार्थः
विछ् (10)
भाषार्थः
लोच् (10)
भाषार्थः
लोक् (10)
भाषार्थः
लुट् (10)
भाषार्थः
लुज् (10)
भाषार्थः
लघ् (10)
भाषार्थः
मिज् (10)
भाषार्थः
भज् (10)
भाषार्थः
बृह् (10)
भाषार्थः
बल्ह् (10)
भाषार्थः
बर्ह् (10)
भाषार्थः
पुष् (10)
धारणे
पुथ् (10)
भाषार्थः
पुट् (10)
भाषार्थः
पिस् (10)
भाषार्थः
पिज् (10)
भाषार्थः
पट् (10)
भाषार्थः
धूप् (10)
भाषार्थः
दश् (10)
भाषार्थः
दल् (10)
विदारणे
त्रस् (10)
भाषार्थः
तुज् (10)
भाषार्थः
तर्क् (10)
भाषार्थः
णद् (10)
भाषार्थः
चीव् (10)
भाषार्थः
घट् (10)
भाषार्थः
घट् (10)
भाषार्थः
ग्रस् (10)
ग्रहणे
गुप् (10)
भाषार्थः
कुस् (10)
भाषार्थः
कुश् (10)
भाषार्थः
कुप् (10)
भाषार्थः
शीक् (10)
भाषार्थः
लड् (10)
भाषार्थः
लज् (10)
भाषार्थः
रुस् (10)
भाषार्थः
रुश् (10)
भाषार्थः
रुट् (10)
भाषार्थः
रह् (10)
भाषार्थः
रघ् (10)
भाषार्थः
मह् (10)
भाषार्थः
भृश् (10)
भाषार्थः
पुट् (10)
भाषार्थः
नड् (10)
भाषार्थः
नट् (10)
भाषार्थः
दस् (10)
भाषार्थः
तुड् (10)
भाषार्थः
जुच् (10)
भाषार्थः
अह् (10)
भाषार्थः
अज् (10)
भाषार्थः
स्वाद् (10)
आस्वादने
स्वद् (10)
आस्वादने
ष्वद् (10)
आस्वादने
षह् (10)
मर्षणे
वृज् (10)
वर्जने
ली (10)
द्रवीकरणे
रुज् (10)
हिंसायाम्
युज् (10)
संयमने
पृच् (10)
संयमने
पूर् (10)
आप्यायने
ईर् (10)
क्षेपे
अर्च् (10)
पूजायाम्
शिष् (10)
असर्वोपयोगे
वृ (10)
आवरणे
रिच् (10)
वियोजनसम्पर्चनयोः
दृभ् (10)
भये
दृभ् (10)
सन्दर्भे
दृप् (10)
सन्दीपने
तृप् (10)
सन्दीपने
तृप् (10)
सन्दीपने
तृप् (10)
तृप्तौ
तप् (10)
दाहे
ज्रि (10)
वयोहानौ
जॄ (10)
वयोहानौ
छृप् (10)
सन्दीपने
छृद् (10)
सन्दीपने
छृद् (10)
सन्दीपने
चृप् (10)
सन्दीपने
हिस् (10)
हिंसायाम्
षद् (10)
पद्यर्थे
श्रथ् (10)
हिंसायाम्
श्रथ् (10)
मोक्षणे
शुन्ध् (10)
शौचकर्मणि
शीक् (10)
मर्षणे
मी (10)
गतौ
धू (10)
कम्पने
जुष् (10)
परितर्कणे
छद् (10)
अपवारणे
चीक् (10)
मर्षणे
ग्रन्थ् (10)
बन्धने
क्रथ् (10)
हिंसायाम्
अर्द् (10)
हिंसायाम्
श्रन्थ् (10)
सन्दर्भे
वद् (10)
सन्देशवचने
वच् (10)
परिभाषणे
मान् (10)
पूजायाम्
भू (10)
प्राप्तौ
प्री (10)
तर्पणे
तन् (10)
श्रद्धोपकरणयोः
चन् (10)
श्रद्धोपहिंसनयोः
ग्रन्थ् (10)
सन्दर्भे
आप् (10)
लम्भने
वर (10)
ईप्सायाम्
मृष् (10)
तितिक्षायाम्
मृज् (10)
शौचालङ्करणयोः
मार्ग् (10)
अन्वेषणे
धृष् (10)
प्रसहने
घृष् (10)
प्रसहने
गर्ह् (10)
निन्दायाम्
कथ (10)
वाक्यप्रबन्धे
कठ् (10)
शोके
स्तन (10)
देवशब्दे
श्वठ (10)
सम्यगवभाषणे
शठ (10)
सम्यगवभाषणे
वट (10)
वेष्टने
वट (10)
ग्रन्थे
रह (10)
त्यागे
पत (10)
गतौ वा
पट (10)
ग्रन्थे
गद (10)
देवशब्दे
गण (10)
सङ्ख्याने
स्वर (10)
आक्षेपे
स्पृह (10)
ईप्सायाम्
सूच (10)
पैशुन्ये
सार (10)
दौर्बल्ये
श्रथ (10)
दौर्बल्ये
रच (10)
प्रतियत्ने
मह (10)
पूजायाम्
भाम (10)
क्रोधे
पष (10)
[गतौ]
पश (10)
अनुपसर्गात्
चह (10)
परिकल्कने
गोम (10)
उपलेपने
खोट (10)
भक्षणे
खेड (10)
भक्षणे
खेट (10)
भक्षणे
क्षोट (10)
क्षेपे
कृप (10)
दौर्बल्ये
कल (10)
गतौ सङ्ख्याने च
साम (10)
सान्त्वप्रयोगे
सभाज (10)
प्रीतिसेवनयोः
सभाज (10)
प्रीतिदर्शनयोः
शील (10)
उपधारणे
वेल (10)
कालोपदेशे
वास (10)
उपसेवायाम्
वात (10)
सुखसेवनयोः
वात (10)
गतिसुखसेवनेषु
भाज (10)
पृथक्कर्मणि
पल्पूल (10)
लवनपवनयोः
निवास (10)
आच्छादने
ध्वन (10)
शब्दे
दस (10)
निरवसाने
गवेष (10)
मार्गणे
कूट (10)
परिदाहे
कूट (10)
परितापे
कुमार (10)
क्रीडायाम्
काल (10)
उपदेशे
ऊन (10)
परिहाणे
स्थूल (10)
परिबृंहणे
स्तेन (10)
चौर्ये
सूत्र (10)
वेष्टने
सूत्र (10)
विमोचने
सत्र (10)
सन्तानक्रियायाम्
सङ्केत (10)
आमन्त्रणे
शूर (10)
विक्रान्तौ
वीर (10)
विक्रान्तौ
मृग (10)
अन्वेषणे
मूत्र (10)
प्रस्रवणे
ग्राम (10)
आमन्त्रणे
गृह (10)
ग्रहणे
गुण (10)
आमन्त्रणे
गर्व (10)
माने
केत (10)
स्रावणे निमन्त्रणे च
कुह (10)
विस्मापने
कुण (10)
आमन्त्रणे
अर्थ (10)
उपयाच्ञायाम्
रूक्ष (10)
पारुष्ये
पुट (10)
संसर्गे
पार (10)
कर्मसमाप्तौ
पद (10)
गतौ
तीर (10)
कर्मसमाप्तौ
कर्त (10)
शैथिल्ये
कत्र (10)
शैथिल्ये
सङ्ग्राम (10)
युद्धे
वटि (10)
विभाजने
वट (10)
विभाजने
लजि (10)
प्रकाशे
लज (10)
प्रकाशे
मिश्र (10)
सम्पर्के
बष्क (10)
दर्शने
चित्र (10)
दर्शने
चित्र (10)
चित्रकरणे
अंस (10)
समाघाते
स्तोम (10)
श्लाघायाम्
सुख (10)
तत्क्रियायाम् [सुखक्रियायाम्]
व्यय (10)
वित्तसमुत्सर्गे
रस (10)
आस्वादनस्नेहनयोः
दुःख (10)
तत्क्रियायाम् [दुःखक्रियायाम्]
दण्ड (10)
दण्डनिपातने
छिद्र (10)
कर्णभेदने
छिद्र (10)
करणभेदने
कर्ण (10)
भेदने
अन्ध (10)
दृष्ट्युपघाते
अन्ध (10)
उपसंहारे
अङ्क (10)
पदे लक्षणे च
अङ्ग (10)
पदे लक्षणे च
व्रण (10)
गात्रविचूर्णने
विष्क (10)
दर्शने
वस (10)
निवासे
वर्ण (10)
वर्णक्रियाविस्तारगुणवचनेषु
लाभ (10)
प्रेरणे
रूप (10)
रूपक्रियायाम्
पर्ण (10)
हरितभावे
तुत्थ (10)
आवरणे
छेद (10)
द्वैधीकरणे
छद (10)
अपवारणे
क्षप (10)
प्रेरणे

· © Edgard Bikelis (eſb) created using Emacs 29.0.50 (Org mode 9.5.4) ·
· created: 2022-08-22 last modified: 2022-08-22 ·